Original

गन्धर्वश्चित्रसेनश्च परिवारगणैर्युतः ।नागाः सिद्धाश्च मुनयो देवदेवः प्रजापतिः ।विष्णुः सहस्रशीर्षश्च देवोऽचिन्त्यः समागमत् ॥ १२ ॥

Segmented

गन्धर्वः चित्रसेनः च परिवार-गणैः युतः नागाः सिद्धाः च मुनयो देवदेवः प्रजापतिः विष्णुः सहस्र-शीर्षः च देवो ऽचिन्त्यः समागमत्

Analysis

Word Lemma Parse
गन्धर्वः गन्धर्व pos=n,g=m,c=1,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
परिवार परिवार pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
युतः युत pos=a,g=m,c=1,n=s
नागाः नाग pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
मुनयो मुनि pos=n,g=m,c=1,n=p
देवदेवः देवदेव pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
सहस्र सहस्र pos=n,comp=y
शीर्षः शीर्ष pos=n,g=m,c=1,n=s
pos=i
देवो देव pos=n,g=m,c=1,n=s
ऽचिन्त्यः अचिन्त्य pos=a,g=m,c=1,n=s
समागमत् समागम् pos=v,p=3,n=s,l=lun