Original

तपांसि संयोगविधिर्वेदाः स्तोभाः सरस्वती ।नारदः पर्वतश्चैव विश्वावसुर्हहा हुहूः ॥ ११ ॥

Segmented

तपांसि संयोग-विधिः वेदाः स्तोभाः सरस्वती नारदः पर्वतः च एव विश्वावसुः हहा हुहूः

Analysis

Word Lemma Parse
तपांसि तपस् pos=n,g=n,c=1,n=p
संयोग संयोग pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
स्तोभाः स्तोभ pos=n,g=m,c=1,n=p
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विश्वावसुः विश्वावसु pos=n,g=m,c=1,n=s
हहा हहा pos=n,g=f,c=1,n=s
हुहूः हुहू pos=n,g=f,c=1,n=s