Original

साध्या विश्वेऽथ मरुतो ज्योतींषि सुमहान्ति च ।नद्यः शैलाः समुद्राश्च तीर्थानि विविधानि च ॥ १० ॥

Segmented

साध्या विश्वे ऽथ मरुतो ज्योतींषि सु महान्ति च नद्यः शैलाः समुद्राः च तीर्थानि विविधानि च

Analysis

Word Lemma Parse
साध्या साध्य pos=n,g=m,c=1,n=p
विश्वे विश्व pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
मरुतो मरुत् pos=n,g=m,c=1,n=p
ज्योतींषि ज्योतिस् pos=n,g=n,c=1,n=p
सु सु pos=i
महान्ति महत् pos=a,g=n,c=1,n=p
pos=i
नद्यः नदी pos=n,g=f,c=1,n=p
शैलाः शैल pos=n,g=m,c=1,n=p
समुद्राः समुद्र pos=n,g=m,c=1,n=p
pos=i
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
pos=i