Original

युधिष्ठिर उवाच ।किमुत्तरं तदा तौ स्म चक्रतुस्तेन भाषिते ।ब्राह्मणो वाथ वा राजा तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच किम् उत्तरम् तदा तौ स्म चक्रतुः तेन भाषिते ब्राह्मणो वा अथ वा राजा तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
तदा तदा pos=i
तौ तद् pos=n,g=m,c=1,n=d
स्म स्म pos=i
चक्रतुः कृ pos=v,p=3,n=d,l=lit
तेन तद् pos=n,g=m,c=3,n=s
भाषिते भाष् pos=va,g=n,c=7,n=s,f=part
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वा वा pos=i
अथ अथ pos=i
वा वा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s