Original

कालः संपच्यते तत्र न कालस्तत्र वै प्रभुः ।स कालस्य प्रभू राजन्स्वर्गस्यापि तथेश्वरः ॥ ९ ॥

Segmented

कालः संपच्यते तत्र न कालः तत्र वै प्रभुः स कालस्य प्रभू राजन् स्वर्गस्य अपि तथा ईश्वरः

Analysis

Word Lemma Parse
कालः काल pos=n,g=m,c=1,n=s
संपच्यते संपच् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
pos=i
कालः काल pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
वै वै pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कालस्य काल pos=n,g=m,c=6,n=s
प्रभू प्रभु pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
स्वर्गस्य स्वर्ग pos=n,g=m,c=6,n=s
अपि अपि pos=i
तथा तथा pos=i
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s