Original

चतुर्लक्षणवर्जं तु चतुष्कारणवर्जितम् ।अप्रहर्षमनानन्दमशोकं विगतक्लमम् ॥ ८ ॥

Segmented

चतुः-लक्षण-वर्जम् तु अप्रहर्षम् अनानन्दम् अशोकम् विगत-क्लमम्

Analysis

Word Lemma Parse
चतुः चतुर् pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
वर्जम् वर्ज pos=a,g=n,c=1,n=s
तु तु pos=i
अप्रहर्षम् अप्रहर्ष pos=a,g=n,c=1,n=s
अनानन्दम् अनानन्द pos=a,g=n,c=1,n=s
अशोकम् अशोक pos=a,g=n,c=1,n=s
विगत विगम् pos=va,comp=y,f=part
क्लमम् क्लम pos=n,g=n,c=1,n=s