Original

रुद्रादित्यवसूनां च तथान्येषां दिवौकसाम् ।एते वै निरयास्तात स्थानस्य परमात्मनः ॥ ६ ॥

Segmented

रुद्र-आदित्य-वसूनाम् च तथा अन्येषाम् दिवौकसाम् एते वै निरयाः तात स्थानस्य परमात्मनः

Analysis

Word Lemma Parse
रुद्र रुद्र pos=n,comp=y
आदित्य आदित्य pos=n,comp=y
वसूनाम् वसु pos=n,g=m,c=6,n=p
pos=i
तथा तथा pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
एते एतद् pos=n,g=m,c=1,n=p
वै वै pos=i
निरयाः निरय pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
स्थानस्य स्थान pos=n,g=n,c=6,n=s
परमात्मनः परमात्मन् pos=n,g=m,c=6,n=s