Original

चतुर्णां लोकपालानां शुक्रस्याथ बृहस्पतेः ।मरुतां विश्वदेवानां साध्यानामश्विनोरपि ॥ ५ ॥

Segmented

चतुर्णाम् लोकपालानाम् शुक्रस्य अथ बृहस्पतेः मरुताम् विश्वदेवानाम् साध्यानाम् अश्विनोः अपि

Analysis

Word Lemma Parse
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
लोकपालानाम् लोकपाल pos=n,g=m,c=6,n=p
शुक्रस्य शुक्र pos=n,g=m,c=6,n=s
अथ अथ pos=i
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
मरुताम् मरुत् pos=n,g=m,c=6,n=p
विश्वदेवानाम् विश्वदेव pos=n,g=m,c=6,n=p
साध्यानाम् साध्य pos=n,g=m,c=6,n=p
अश्विनोः अश्विन् pos=n,g=m,c=6,n=d
अपि अपि pos=i