Original

दिव्यानि कामचारीणि विमानानि सभास्तथा ।आक्रीडा विविधा राजन्पद्मिन्यश्चामलोदकाः ॥ ४ ॥

Segmented

दिव्यानि काम-चारिन् विमानानि सभाः तथा आक्रीडा विविधा राजन् पद्मिन्यः च अमल-उदकाः

Analysis

Word Lemma Parse
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
काम काम pos=n,comp=y
चारिन् चारिन् pos=a,g=n,c=1,n=p
विमानानि विमान pos=n,g=n,c=1,n=p
सभाः सभा pos=n,g=f,c=1,n=p
तथा तथा pos=i
आक्रीडा आक्रीड pos=n,g=m,c=1,n=p
विविधा विविध pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पद्मिन्यः पद्मिनी pos=n,g=f,c=1,n=p
pos=i
अमल अमल pos=a,comp=y
उदकाः उदक pos=n,g=f,c=1,n=p