Original

भीष्म उवाच ।धर्मस्यांशः प्रसूतोऽसि धर्मिष्ठोऽसि स्वभावतः ।धर्ममूलाश्रयं वाक्यं शृणुष्वावहितोऽनघ ॥ २ ॥

Segmented

भीष्म उवाच धर्मस्य अंशः प्रसूतो ऽसि धर्मिष्ठो ऽसि स्वभावतः धर्म-मूल-आश्रयम् वाक्यम् शृणुष्व अवहितः ऽनघ

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्मस्य धर्म pos=n,g=m,c=6,n=s
अंशः अंश pos=n,g=m,c=1,n=s
प्रसूतो प्रसू pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
धर्मिष्ठो धर्मिष्ठ pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s
धर्म धर्म pos=n,comp=y
मूल मूल pos=n,comp=y
आश्रयम् आश्रय pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
अवहितः अवहित pos=a,g=m,c=1,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s