Original

एते ते निरयाः प्रोक्ताः सर्व एव यथातथम् ।तस्य स्थानवरस्येह सर्वे निरयसंज्ञिताः ॥ ११ ॥

Segmented

एते ते निरयाः प्रोक्ताः सर्व एव यथातथम् तस्य स्थान-वरस्य इह सर्वे निरय-संज्ञिताः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
निरयाः निरय pos=n,g=m,c=1,n=p
प्रोक्ताः प्रवच् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
यथातथम् यथातथ pos=a,g=n,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
स्थान स्थान pos=n,comp=y
वरस्य वर pos=a,g=n,c=6,n=s
इह इह pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
निरय निरय pos=n,comp=y
संज्ञिताः संज्ञित pos=a,g=m,c=1,n=p