Original

आत्मकेवलतां प्राप्तस्तत्र गत्वा न शोचति ।ईदृशं परमं स्थानं निरयास्ते च तादृशाः ॥ १० ॥

Segmented

आत्म-केवल-ताम् प्राप्तः तत्र गत्वा न शोचति ईदृशम् परमम् स्थानम् निरयाः ते च तादृशाः

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
केवल केवल pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
गत्वा गम् pos=vi
pos=i
शोचति शुच् pos=v,p=3,n=s,l=lat
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
निरयाः निरय pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
तादृशाः तादृश pos=a,g=m,c=1,n=p