Original

युधिष्ठिर उवाच ।कीदृशो जापको याति निरयं वर्णयस्व मे ।कौतूहलं हि मे जातं तद्भवान्वक्तुमर्हति ॥ १ ॥

Segmented

युधिष्ठिर उवाच कीदृशो जापको याति निरयम् वर्णयस्व मे कौतूहलम् हि मे जातम् तद् भवान् वक्तुम् अर्हति

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कीदृशो कीदृश pos=a,g=m,c=1,n=s
जापको जापक pos=a,g=m,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
निरयम् निरय pos=n,g=m,c=2,n=s
वर्णयस्व वर्णय् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat