Original

तपस्त्यागो विधिरिति निश्चयस्तात धीमताम् ।परं परं ज्याय एषां सैषा नैःश्रेयसी गतिः ॥ ९ ॥

Segmented

तपः-त्यागः विधिः इति निश्चयः तात धीमताम् परम् परम् ज्याय एषाम् सा एषा नैःश्रेयसी गतिः

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
त्यागः त्याग pos=n,g=m,c=1,n=s
विधिः विधि pos=n,g=m,c=1,n=s
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
धीमताम् धीमत् pos=a,g=m,c=6,n=p
परम् पर pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
ज्याय ज्यायस् pos=a,g=n,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
सा तद् pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
नैःश्रेयसी नैःश्रेयस pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s