Original

युद्धशास्त्रविदेव त्वं न वृद्धाः सेवितास्त्वया ।समासविस्तरविदां न तेषां वेत्सि निश्चयम् ॥ ८ ॥

Segmented

युद्ध-शास्त्र-विद् एव त्वम् न वृद्धाः सेविताः त्वया समास-विस्तर-विदाम् न तेषाम् वेत्सि निश्चयम्

Analysis

Word Lemma Parse
युद्ध युद्ध pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
वृद्धाः वृद्ध pos=a,g=m,c=1,n=p
सेविताः सेव् pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
समास समास pos=n,comp=y
विस्तर विस्तर pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वेत्सि विद् pos=v,p=2,n=s,l=lat
निश्चयम् निश्चय pos=n,g=m,c=2,n=s