Original

भ्रातृसौहृदमास्थाय यदुक्तं वचनं त्वया ।न्याय्यं युक्तं च कौन्तेय प्रीतोऽहं तेन तेऽर्जुन ॥ ५ ॥

Segmented

भ्रातृ-सौहृदम् आस्थाय यद् उक्तम् वचनम् त्वया न्याय्यम् युक्तम् च कौन्तेय प्रीतो ऽहम् तेन ते ऽर्जुन

Analysis

Word Lemma Parse
भ्रातृ भ्रातृ pos=n,comp=y
सौहृदम् सौहृद pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
वचनम् वचन pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
न्याय्यम् न्याय्य pos=a,g=n,c=1,n=s
युक्तम् युक्त pos=a,g=n,c=1,n=s
pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽर्जुन अर्जुन pos=n,g=m,c=8,n=s