Original

शास्त्रार्थसूक्ष्मदर्शी यो धर्मनिश्चयकोविदः ।तेनाप्येवं न वाच्योऽहं यदि धर्मं प्रपश्यसि ॥ ४ ॥

Segmented

शास्त्र-अर्थ-सूक्ष्म-दर्शी यो धर्म-निश्चय-कोविदः तेन अपि एवम् न वाच्यो ऽहम् यदि धर्मम् प्रपश्यसि

Analysis

Word Lemma Parse
शास्त्र शास्त्र pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सूक्ष्म सूक्ष्म pos=a,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
निश्चय निश्चय pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अपि अपि pos=i
एवम् एवम् pos=i
pos=i
वाच्यो वच् pos=va,g=m,c=1,n=s,f=krtya
ऽहम् मद् pos=n,g=,c=1,n=s
यदि यदि pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रपश्यसि प्रपश् pos=v,p=2,n=s,l=lat