Original

त्वं तु केवलमस्त्रज्ञो वीरव्रतमनुष्ठितः ।शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथंचन ॥ ३ ॥

Segmented

त्वम् तु केवलम् अस्त्र-ज्ञः वीर-व्रतम् अनुष्ठितः शास्त्र-अर्थम् तत्त्वतो गन्तुम् न समर्थः कथंचन

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
केवलम् केवलम् pos=i
अस्त्र अस्त्र pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
वीर वीर pos=n,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s
अनुष्ठितः अनुष्ठा pos=va,g=m,c=1,n=s,f=part
शास्त्र शास्त्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तत्त्वतो तत्त्व pos=n,g=n,c=5,n=s
गन्तुम् गम् pos=vi
pos=i
समर्थः समर्थ pos=a,g=m,c=1,n=s
कथंचन कथंचन pos=i