Original

तपसा महदाप्नोति बुद्ध्या वै विन्दते महत् ।त्यागेन सुखमाप्नोति सदा कौन्तेय धर्मवित् ॥ २६ ॥

Segmented

तपसा महद् आप्नोति बुद्ध्या वै विन्दते महत् त्यागेन सुखम् आप्नोति सदा कौन्तेय धर्म-विद्

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
महद् महत् pos=a,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
वै वै pos=i
विन्दते विद् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s
त्यागेन त्याग pos=n,g=m,c=3,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
सदा सदा pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s