Original

यान्वयं नाभिजानीमः कस्ताञ्ज्ञातुमिहार्हति ।एवं प्राज्ञान्सतश्चापि महतः शास्त्रवित्तमान् ॥ २५ ॥

Segmented

यान् वयम् न अभिजानीमः कः तान् ज्ञातुम् इह अर्हति एवम् प्राज्ञान् सत् च अपि महतः शास्त्र-वित्तमान्

Analysis

Word Lemma Parse
यान् यद् pos=n,g=m,c=2,n=p
वयम् मद् pos=n,g=,c=1,n=p
pos=i
अभिजानीमः अभिज्ञा pos=v,p=1,n=p,l=lat
कः pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
ज्ञातुम् ज्ञा pos=vi
इह इह pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
प्राज्ञान् प्राज्ञ pos=a,g=m,c=2,n=p
सत् सत् pos=a,g=m,c=2,n=p
pos=i
अपि अपि pos=i
महतः महत् pos=a,g=m,c=2,n=p
शास्त्र शास्त्र pos=n,comp=y
वित्तमान् वित्तम pos=a,g=m,c=2,n=p