Original

अमृतस्यावमन्तारो वक्तारो जनसंसदि ।चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः ॥ २४ ॥

Segmented

अमृतस्य अवमन्तृ वक्तारो जन-संसद् चरन्ति वसुधाम् कृत्स्नाम् वावदूका बहु-श्रुताः

Analysis

Word Lemma Parse
अमृतस्य अमृत pos=n,g=n,c=6,n=s
अवमन्तृ अवमन्तृ pos=a,g=m,c=1,n=p
वक्तारो वक्तृ pos=a,g=m,c=1,n=p
जन जन pos=n,comp=y
संसद् संसद् pos=n,g=m,c=7,n=s
चरन्ति चर् pos=v,p=3,n=p,l=lat
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
वावदूका वावदूक pos=a,g=m,c=1,n=p
बहु बहु pos=a,comp=y
श्रुताः श्रुत pos=n,g=m,c=1,n=p