Original

भवन्ति सुदुरावर्ता हेतुमन्तोऽपि पण्डिताः ।दृढपूर्वश्रुता मूढा नैतदस्तीति वादिनः ॥ २३ ॥

Segmented

भवन्ति सु दुरावर्ताः हेतुमन्तो ऽपि पण्डिताः दृढ-पूर्व-श्रुतवन्तः मूढा न एतत् अस्ति इति वादिनः

Analysis

Word Lemma Parse
भवन्ति भू pos=v,p=3,n=p,l=lat
सु सु pos=i
दुरावर्ताः दुरावर्त pos=a,g=m,c=1,n=p
हेतुमन्तो हेतुमत् pos=a,g=m,c=1,n=p
ऽपि अपि pos=i
पण्डिताः पण्डित pos=n,g=m,c=1,n=p
दृढ दृढ pos=a,comp=y
पूर्व पूर्व pos=n,comp=y
श्रुतवन्तः श्रु pos=va,g=m,c=1,n=p,f=part
मूढा मुह् pos=va,g=m,c=1,n=p,f=part
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
वादिनः वादिन् pos=a,g=m,c=1,n=p