Original

पूर्वशास्त्रविदो ह्येवं जनाः पश्यन्ति भारत ।क्रियासु निरता नित्यं दाने यज्ञे च कर्मणि ॥ २२ ॥

Segmented

पूर्व-शास्त्र-विदः हि एवम् जनाः पश्यन्ति भारत क्रियासु निरता नित्यम् दाने यज्ञे च कर्मणि

Analysis

Word Lemma Parse
पूर्व पूर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
हि हि pos=i
एवम् एवम् pos=i
जनाः जन pos=n,g=m,c=1,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
भारत भारत pos=a,g=m,c=8,n=s
क्रियासु क्रिया pos=n,g=f,c=7,n=p
निरता निरम् pos=va,g=m,c=1,n=p,f=part
नित्यम् नित्यम् pos=i
दाने दान pos=n,g=n,c=7,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
pos=i
कर्मणि कर्मन् pos=n,g=n,c=7,n=s