Original

अग्राह्यश्चक्षुषा सोऽपि अनिर्देश्यं च तद्गिरा ।कर्महेतुपुरस्कारं भूतेषु परिवर्तते ॥ १९ ॥

Segmented

अग्राह्यः चक्षुषा सो ऽपि अनिर्देश्यम् च तद् गिरा कर्म-हेतु-पुरस्कारम् भूतेषु परिवर्तते

Analysis

Word Lemma Parse
अग्राह्यः अग्राह्य pos=a,g=m,c=1,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
अनिर्देश्यम् अनिर्देश्य pos=a,g=n,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=1,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
कर्म कर्मन् pos=n,comp=y
हेतु हेतु pos=n,comp=y
पुरस्कारम् पुरस्कार pos=n,g=n,c=1,n=s
भूतेषु भूत pos=n,g=n,c=7,n=p
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat