Original

अथैकान्तव्युदासेन शरीरे पञ्चभौतिके ।इच्छाद्वेषसमायुक्तमात्मानं प्राहुरिङ्गितैः ॥ १८ ॥

Segmented

अथ एकान्त-व्युदासेन शरीरे पञ्च-भौतिके इच्छा-द्वेष-समायुक्तम् आत्मानम् प्राहुः इङ्गितैः

Analysis

Word Lemma Parse
अथ अथ pos=i
एकान्त एकान्त pos=n,comp=y
व्युदासेन व्युदास pos=n,g=m,c=3,n=s
शरीरे शरीर pos=n,g=n,c=7,n=s
पञ्च पञ्चन् pos=n,comp=y
भौतिके भौतिक pos=a,g=n,c=7,n=s
इच्छा इच्छा pos=n,comp=y
द्वेष द्वेष pos=n,comp=y
समायुक्तम् समायुज् pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
इङ्गितैः इङ्गित pos=n,g=n,c=3,n=p