Original

अनुसृत्य तु शास्त्राणि कवयः समवस्थिताः ।अपीह स्यादपीह स्यात्सारासारदिदृक्षया ॥ १६ ॥

Segmented

अनुसृत्य तु शास्त्राणि कवयः समवस्थिताः अपि इह स्याद् अपि इह स्यात् सारासार-दिदृक्षया

Analysis

Word Lemma Parse
अनुसृत्य अनुसृ pos=vi
तु तु pos=i
शास्त्राणि शास्त्र pos=n,g=n,c=2,n=p
कवयः कवि pos=n,g=m,c=1,n=p
समवस्थिताः समवस्था pos=va,g=m,c=1,n=p,f=part
अपि अपि pos=i
इह इह pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
इह इह pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सारासार सारासार pos=n,comp=y
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s