Original

अनिर्देश्या गतिः सा तु यां प्रपश्यन्ति मोक्षिणः ।तस्मात्त्यागः प्रधानेष्टः स तु दुःखः प्रवेदितुम् ॥ १५ ॥

Segmented

अनिर्देश्या गतिः सा तु याम् प्रपश्यन्ति मोक्षिणः तस्मात् त्यागः प्रधान-इष्टः स तु दुःखः प्रवेदितुम्

Analysis

Word Lemma Parse
अनिर्देश्या अनिर्देश्य pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
याम् यद् pos=n,g=f,c=2,n=s
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
मोक्षिणः मोक्षिन् pos=a,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
त्यागः त्याग pos=n,g=m,c=1,n=s
प्रधान प्रधान pos=n,comp=y
इष्टः इष् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दुःखः दुःख pos=a,g=m,c=1,n=s
प्रवेदितुम् प्रविद् pos=vi