Original

दक्षिणेन तु पन्थानं यं भास्वन्तं प्रपश्यसि ।एते क्रियावतां लोका ये श्मशानानि भेजिरे ॥ १४ ॥

Segmented

दक्षिणेन तु पन्थानम् यम् भास्वन्तम् प्रपश्यसि एते क्रियावताम् लोका ये श्मशानानि भेजिरे

Analysis

Word Lemma Parse
दक्षिणेन दक्षिणेन pos=i
तु तु pos=i
पन्थानम् पथिन् pos=n,g=,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
भास्वन्तम् भास्वत् pos=a,g=m,c=2,n=s
प्रपश्यसि प्रपश् pos=v,p=2,n=s,l=lat
एते एतद् pos=n,g=m,c=1,n=p
क्रियावताम् क्रियावत् pos=a,g=m,c=6,n=p
लोका लोक pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
श्मशानानि श्मशान pos=n,g=n,c=2,n=p
भेजिरे भज् pos=v,p=3,n=p,l=lit