Original

उत्तरेण तु पन्थानमार्या विषयनिग्रहात् ।अबुद्धिजं तमस्त्यक्त्वा लोकांस्त्यागवतां गताः ॥ १३ ॥

Segmented

उत्तरेण तु पन्थानम् आर्या विषय-निग्रहात् अबुद्धि-जम् तमः त्यक्त्वा लोकान् त्यागवत् गताः

Analysis

Word Lemma Parse
उत्तरेण उत्तरेण pos=i
तु तु pos=i
पन्थानम् पथिन् pos=n,g=,c=2,n=s
आर्या आर्य pos=a,g=m,c=1,n=p
विषय विषय pos=n,comp=y
निग्रहात् निग्रह pos=n,g=m,c=5,n=s
अबुद्धि अबुद्धि pos=a,comp=y
जम् pos=a,g=n,c=2,n=s
तमः तमस् pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
त्यागवत् त्यागवत् pos=a,g=m,c=6,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part