Original

तपःस्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः ।ऋषयस्तपसा युक्ता येषां लोकाः सनातनाः ॥ ११ ॥

Segmented

तपः-स्वाध्याय-शीलाः हि दृश्यन्ते धार्मिका जनाः ऋषयः तपसा युक्ता येषाम् लोकाः सनातनाः

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
स्वाध्याय स्वाध्याय pos=n,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
हि हि pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
धार्मिका धार्मिक pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
येषाम् यद् pos=n,g=m,c=6,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
सनातनाः सनातन pos=a,g=m,c=1,n=p