Original

न त्वेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति ।अत्र ते वर्तयिष्यामि यथा नैतत्प्रधानतः ॥ १० ॥

Segmented

न तु एतत् मन्यसे पार्थ न ज्यायो ऽस्ति धनाद् इति अत्र ते वर्तयिष्यामि यथा न एतत् प्रधानतः

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
पार्थ पार्थ pos=n,g=m,c=8,n=s
pos=i
ज्यायो ज्यायस् pos=a,g=n,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
धनाद् धन pos=n,g=n,c=5,n=s
इति इति pos=i
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
प्रधानतः प्रधान pos=n,g=n,c=5,n=s