Original

घ्रेयाण्यपि च सर्वाणि जह्याद्ध्यानेन योगवित् ।पञ्चवर्गप्रमाथीनि नेच्छेच्चैतानि वीर्यवान् ॥ ७ ॥

Segmented

घ्रा अपि च सर्वाणि जह्याद् ध्यानेन योग-विद् पञ्चवर्ग-प्रमाथिन् न इच्छेत् च एतानि वीर्यवान्

Analysis

Word Lemma Parse
घ्रा घ्रा pos=va,g=n,c=2,n=p,f=krtya
अपि अपि pos=i
pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
जह्याद् हा pos=v,p=3,n=s,l=vidhilin
ध्यानेन ध्यान pos=n,g=n,c=3,n=s
योग योग pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
पञ्चवर्ग पञ्चवर्ग pos=n,comp=y
प्रमाथिन् प्रमाथिन् pos=a,g=n,c=2,n=p
pos=i
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
pos=i
एतानि एतद् pos=n,g=n,c=2,n=p
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s