Original

शब्दं न विन्देच्छ्रोत्रेण स्पर्शं त्वचा न वेदयेत् ।रूपं न चक्षुषा विद्याज्जिह्वया न रसांस्तथा ॥ ६ ॥

Segmented

शब्दम् न विन्देत् श्रोत्रेण स्पर्शम् त्वचा न वेदयेत् रूपम् न चक्षुषा विद्यात् जिह्वया न रसान् तथा

Analysis

Word Lemma Parse
शब्दम् शब्द pos=n,g=m,c=2,n=s
pos=i
विन्देत् विद् pos=v,p=3,n=s,l=vidhilin
श्रोत्रेण श्रोत्र pos=n,g=n,c=3,n=s
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
त्वचा त्वच् pos=n,g=f,c=3,n=s
pos=i
वेदयेत् वेदय् pos=v,p=3,n=s,l=vidhilin
रूपम् रूप pos=n,g=n,c=2,n=s
pos=i
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
जिह्वया जिह्वा pos=n,g=f,c=3,n=s
pos=i
रसान् रस pos=n,g=m,c=2,n=p
तथा तथा pos=i