Original

तत्र स्वाध्यायसंश्लिष्टमेकाग्रं धारयेन्मनः ।पिण्डीकृत्येन्द्रियग्राममासीनः काष्ठवन्मुनिः ॥ ५ ॥

Segmented

तत्र स्वाध्याय-संश्लिष्टम् एकाग्रम् धारयेत् मनः पिण्डीकृत्य इन्द्रिय-ग्रामम् आसीनः काष्ठ-वत् मुनिः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्वाध्याय स्वाध्याय pos=n,comp=y
संश्लिष्टम् संश्लिष् pos=va,g=n,c=2,n=s,f=part
एकाग्रम् एकाग्र pos=a,g=n,c=2,n=s
धारयेत् धारय् pos=v,p=3,n=s,l=vidhilin
मनः मनस् pos=n,g=n,c=2,n=s
पिण्डीकृत्य पिण्डीकृ pos=vi
इन्द्रिय इन्द्रिय pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
आसीनः आस् pos=va,g=m,c=1,n=s,f=part
काष्ठ काष्ठ pos=n,comp=y
वत् वत् pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s