Original

निर्द्वंद्वा नित्यसत्त्वस्था विमुक्ता नित्यमाश्रिताः ।असङ्गीन्यविवादीनि मनःशान्तिकराणि च ॥ ४ ॥

Segmented

निर्द्वंद्वा नित्य-सत्त्व-स्थाः विमुक्ता नित्यम् आश्रिताः अ सङ्गीनि अ विवादीनि मनः-शान्ति-कराणि च

Analysis

Word Lemma Parse
निर्द्वंद्वा निर्द्वंद्व pos=a,g=m,c=1,n=p
नित्य नित्य pos=a,comp=y
सत्त्व सत्त्व pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
विमुक्ता विमुच् pos=va,g=m,c=1,n=p,f=part
नित्यम् नित्यम् pos=i
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part
pos=i
सङ्गीनि सङ्गिन् pos=a,g=n,c=1,n=p
pos=i
विवादीनि विवादिन् pos=a,g=n,c=1,n=p
मनः मनस् pos=n,comp=y
शान्ति शान्ति pos=n,comp=y
कराणि कर pos=a,g=n,c=1,n=p
pos=i