Original

सुखेन तेन संयुक्तो रंस्यते ध्यानकर्मणि ।गच्छन्ति योगिनो ह्येवं निर्वाणं तन्निरामयम् ॥ २२ ॥

Segmented

सुखेन तेन संयुक्तो रंस्यते ध्यान-कर्मणि गच्छन्ति योगिनो हि एवम् निर्वाणम् तत् निरामयम्

Analysis

Word Lemma Parse
सुखेन सुख pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
संयुक्तो संयुज् pos=va,g=m,c=1,n=s,f=part
रंस्यते रम् pos=v,p=3,n=s,l=lrt
ध्यान ध्यान pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
योगिनो योगिन् pos=n,g=m,c=1,n=p
हि हि pos=i
एवम् एवम् pos=i
निर्वाणम् निर्वाण pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
निरामयम् निरामय pos=a,g=n,c=1,n=s