Original

न तत्पुरुषकारेण न च दैवेन केनचित् ।सुखमेष्यति तत्तस्य यदेवं संयतात्मनः ॥ २१ ॥

Segmented

न तत् पुरुषकारेण न च दैवेन केनचित् सुखम् एष्यति तत् तस्य यद् एवम् संयत-आत्मनः

Analysis

Word Lemma Parse
pos=i
तत् तद् pos=n,g=n,c=1,n=s
पुरुषकारेण पुरुषकार pos=n,g=m,c=3,n=s
pos=i
pos=i
दैवेन दैव pos=n,g=n,c=3,n=s
केनचित् कश्चित् pos=n,g=n,c=3,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
एष्यति pos=v,p=3,n=s,l=lrt
तत् तद् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
संयत संयम् pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s