Original

यथा स्वनुष्ठितं ध्यानं तथा कुर्वन्ति योगिनः ।महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः ॥ २ ॥

Segmented

यथा सु अनुष्ठितम् ध्यानम् तथा कुर्वन्ति योगिनः महा-ऋषयः ज्ञान-तृप्ताः निर्वाण-गत-मानसाः

Analysis

Word Lemma Parse
यथा यथा pos=i
सु सु pos=i
अनुष्ठितम् अनुष्ठा pos=va,g=n,c=1,n=s,f=part
ध्यानम् ध्यान pos=n,g=n,c=1,n=s
तथा तथा pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
योगिनः योगिन् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
तृप्ताः तृप् pos=va,g=m,c=1,n=p,f=part
निर्वाण निर्वाण pos=n,comp=y
गत गम् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p