Original

किंचित्स्निग्धं यथा च स्याच्छुष्कचूर्णमभावितम् ।क्रमशस्तु शनैर्गच्छेत्सर्वं तत्परिभावनम् ॥ १८ ॥

Segmented

किंचित् स्निग्धम् यथा च स्यात् शुष्क-चूर्णम् अभावितम् क्रमशस् तु शनैः गच्छेत् सर्वम् तत् परिभावनम्

Analysis

Word Lemma Parse
किंचित् कश्चित् pos=n,g=n,c=2,n=s
स्निग्धम् स्निग्ध pos=a,g=n,c=1,n=s
यथा यथा pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
शुष्क शुष्क pos=a,comp=y
चूर्णम् चूर्ण pos=n,g=n,c=1,n=s
अभावितम् अभावित pos=a,g=n,c=1,n=s
क्रमशस् क्रमशस् pos=i
तु तु pos=i
शनैः शनैस् pos=i
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
सर्वम् सर्व pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
परिभावनम् परिभावन pos=n,g=n,c=2,n=s