Original

पांसुभस्मकरीषाणां यथा वै राशयश्चिताः ।सहसा वारिणा सिक्ता न यान्ति परिभावनाम् ॥ १७ ॥

Segmented

पांसु-भस्म-करीषानाम् यथा वै राशयः चितासः सहसा वारिणा सिक्ता न यान्ति परिभावनाम्

Analysis

Word Lemma Parse
पांसु पांसु pos=n,comp=y
भस्म भस्मन् pos=n,comp=y
करीषानाम् करीष pos=n,g=m,c=6,n=p
यथा यथा pos=i
वै वै pos=i
राशयः राशि pos=n,g=m,c=1,n=p
चितासः चि pos=va,g=m,c=1,n=p,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
वारिणा वारि pos=n,g=n,c=3,n=s
सिक्ता सिच् pos=va,g=m,c=1,n=p,f=part
pos=i
यान्ति या pos=v,p=3,n=p,l=lat
परिभावनाम् परिभावना pos=n,g=f,c=2,n=s