Original

मनसा क्लिश्यमानस्तु समाधानं च कारयेत् ।न निर्वेदं मुनिर्गच्छेत्कुर्यादेवात्मनो हितम् ॥ १६ ॥

Segmented

मनसा क्लिः तु समाधानम् च कारयेत् न निर्वेदम् मुनिः गच्छेत् कुर्याद् एव आत्मनः हितम्

Analysis

Word Lemma Parse
मनसा मनस् pos=n,g=n,c=3,n=s
क्लिः क्लिश् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
समाधानम् समाधान pos=n,g=n,c=2,n=s
pos=i
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin
pos=i
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
एव एव pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
हितम् हित pos=a,g=n,c=2,n=s