Original

समाहितं क्षणं किंचिद्ध्यानवर्त्मनि तिष्ठति ।पुनर्वायुपथं भ्रान्तं मनो भवति वायुवत् ॥ १३ ॥

Segmented

समाहितम् क्षणम् किंचिद् ध्यान-वर्त्मन् तिष्ठति पुनः वायु-पथम् भ्रान्तम् मनो भवति वायु-वत्

Analysis

Word Lemma Parse
समाहितम् समाहित pos=a,g=n,c=1,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
ध्यान ध्यान pos=n,comp=y
वर्त्मन् वर्त्मन् pos=n,g=n,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
वायु वायु pos=n,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
भ्रान्तम् भ्रम् pos=va,g=n,c=1,n=s,f=part
मनो मनस् pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
वायु वायु pos=n,comp=y
वत् वत् pos=i