Original

जलबिन्दुर्यथा लोलः पर्णस्थः सर्वतश्चलः ।एवमेवास्य तच्चित्तं भवति ध्यानवर्त्मनि ॥ १२ ॥

Segmented

जल-बिन्दुः यथा लोलः पर्ण-स्थः सर्वतस् चलः एवम् एव अस्य तत् चित्तम् भवति ध्यान-वर्त्मन्

Analysis

Word Lemma Parse
जल जल pos=n,comp=y
बिन्दुः बिन्दु pos=n,g=m,c=1,n=s
यथा यथा pos=i
लोलः लोल pos=a,g=m,c=1,n=s
पर्ण पर्ण pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
सर्वतस् सर्वतस् pos=i
चलः चल pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
चित्तम् चित्त pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
ध्यान ध्यान pos=n,comp=y
वर्त्मन् वर्त्मन् pos=n,g=n,c=7,n=s