Original

तस्य तत्पूर्वसंरुद्धं मनःषष्ठमनन्तरम् ।स्फुरिष्यति समुद्भ्रान्तं विद्युदम्बुधरे यथा ॥ ११ ॥

Segmented

तस्य तत् पूर्व-संरुद्धम् मनः-षष्ठम् अनन्तरम् स्फुरिष्यति समुद्भ्रान्तम् विद्युद् अम्बुधरे यथा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
पूर्व पूर्व pos=n,comp=y
संरुद्धम् संरुध् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,comp=y
षष्ठम् षष्ठ pos=a,g=n,c=1,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s
स्फुरिष्यति स्फुर् pos=v,p=3,n=s,l=lrt
समुद्भ्रान्तम् समुद्भ्रम् pos=va,g=n,c=1,n=s,f=part
विद्युद् विद्युत् pos=n,g=f,c=1,n=s
अम्बुधरे अम्बुधर pos=n,g=m,c=7,n=s
यथा यथा pos=i