Original

इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययम् ।एष ध्यानपथः पूर्वो मया समनुवर्णितः ॥ १० ॥

Segmented

इन्द्रियाणि मनः च एव यदा पिण्डीकरोति अयम् एष ध्यान-पथः पूर्वो मया समनुवर्णितः

Analysis

Word Lemma Parse
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
मनः मनस् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
यदा यदा pos=i
पिण्डीकरोति पिण्डीकृ pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
ध्यान ध्यान pos=n,comp=y
पथः पथ pos=n,g=m,c=1,n=s
पूर्वो पूर्व pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
समनुवर्णितः समनुवर्णय् pos=va,g=m,c=1,n=s,f=part