Original

भीष्म उवाच ।हन्त वक्ष्यामि ते पार्थ ध्यानयोगं चतुर्विधम् ।यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्ति परमर्षयः ॥ १ ॥

Segmented

भीष्म उवाच हन्त वक्ष्यामि ते पार्थ ध्यान-योगम् चतुर्विधम् यम् ज्ञात्वा शाश्वतीम् सिद्धिम् गच्छन्ति परम-ऋषयः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
ध्यान ध्यान pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
चतुर्विधम् चतुर्विध pos=a,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
शाश्वतीम् शाश्वत pos=a,g=f,c=2,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p