Original

भवति चात्र श्लोकः ।गुरुं यस्तु समाराध्य द्विजो वेदमवाप्नुयात् ।तस्य स्वर्गफलावाप्तिः सिध्यते चास्य मानसम् ॥ ९ ॥

Segmented

गुरुम् यः तु समाराध्य द्विजो वेदम् अवाप्नुयात् भवति च अत्र श्लोकः तस्य स्वर्ग-फल-अवाप्तिः सिध्यते च अस्य मानसम्

Analysis

Word Lemma Parse
गुरुम् गुरु pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
समाराध्य समाराधय् pos=vi
द्विजो द्विज pos=n,g=m,c=1,n=s
वेदम् वेद pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin
भवति भू pos=v,p=3,n=s,l=lat
pos=i
अत्र अत्र pos=i
श्लोकः श्लोक pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
स्वर्ग स्वर्ग pos=n,comp=y
फल फल pos=n,comp=y
अवाप्तिः अवाप्ति pos=n,g=f,c=1,n=s
सिध्यते सिध् pos=v,p=3,n=s,l=lat
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मानसम् मानस pos=a,g=n,c=1,n=s