Original

भृगुरुवाच ।पूर्वमेव भगवता लोकहितमनुतिष्ठता धर्मसंरक्षणार्थमाश्रमाश्चत्वारोऽभिनिर्दिष्टाः ।तत्र गुरुकुलवासमेव तावत्प्रथममाश्रममुदाहरन्ति ।सम्यगत्र शौचसंस्कारविनयनियमप्रणीतो विनीतात्मा उभे संध्ये भास्कराग्निदैवतान्युपस्थाय विहाय तन्द्रालस्ये गुरोरभिवादनवेदाभ्यासश्रवणपवित्रीकृतान्तरात्मा त्रिषवणमुपस्पृश्य ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषानित्यो भैक्षादिसर्वनिवेदितान्तरात्मा गुरुवचननिर्देशानुष्ठानाप्रतिकूलो गुरुप्रसादलब्धस्वाध्यायतत्परः स्यात् ॥ ८ ॥

Segmented

भृगुः उवाच पूर्वम् एव भगवता लोक-हितम् अनुतिष्ठता धर्म-संरक्षण-अर्थम् आश्रमाः चत्वारः ऽभिनिर्दिष्टाः तत्र गुरु-कुल-वासम् एव तावत् प्रथमम् आश्रमम् उदाहरन्ति सम्यग् अत्र शौच-संस्कार-विनय-नियम-प्रणीतः विनीत-आत्मा उभे संध्ये भास्कर-अग्नि-दैवतानि उपस्थाय विहाय तन्द्रा-आलस्ये गुरोः अभिवादन-वेद-अभ्यास-श्रवण-पवित्रीकृत-अन्तरात्मा त्रिषवणम् उपस्पृश्य ब्रह्मचर्य-अग्नि-परिचरण-गुरु-शुश्रूषा-नित्यः भैक्ष-आदि-सर्व-निवेदित-अन्तरात्मा गुरु-वचन-निर्देश-अनुष्ठान-अप्रतिकूलः गुरु-प्रसाद-लब्ध-स्वाध्याय-तत्परः स्यात्

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पूर्वम् पूर्वम् pos=i
एव एव pos=i
भगवता भगवन्त् pos=n,g=m,c=3,n=s
लोक लोक pos=n,comp=y
हितम् हित pos=n,g=n,c=2,n=s
अनुतिष्ठता अनुष्ठा pos=va,g=m,c=3,n=s,f=part
धर्म धर्म pos=n,comp=y
संरक्षण संरक्षण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आश्रमाः आश्रम pos=n,g=m,c=1,n=p
चत्वारः चतुर् pos=n,g=m,c=1,n=p
ऽभिनिर्दिष्टाः अभिनिर्दिश् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
गुरु गुरु pos=n,comp=y
कुल कुल pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
एव एव pos=i
तावत् तावत् pos=i
प्रथमम् प्रथम pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
सम्यग् सम्यक् pos=i
अत्र अत्र pos=i
शौच शौच pos=n,comp=y
संस्कार संस्कार pos=n,comp=y
विनय विनय pos=n,comp=y
नियम नियम pos=n,comp=y
प्रणीतः प्रणी pos=va,g=m,c=1,n=s,f=part
विनीत विनी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
उभे उभ् pos=n,g=f,c=2,n=d
संध्ये संध्या pos=n,g=f,c=2,n=d
भास्कर भास्कर pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
दैवतानि दैवत pos=n,g=n,c=2,n=p
उपस्थाय उपस्था pos=vi
विहाय विहा pos=vi
तन्द्रा तन्द्रा pos=n,comp=y
आलस्ये आलस्य pos=n,g=n,c=2,n=d
गुरोः गुरु pos=n,g=m,c=6,n=s
अभिवादन अभिवादन pos=n,comp=y
वेद वेद pos=n,comp=y
अभ्यास अभ्यास pos=n,comp=y
श्रवण श्रवण pos=n,comp=y
पवित्रीकृत पवित्रीकृ pos=va,comp=y,f=part
अन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
त्रिषवणम् त्रिषवण pos=n,g=n,c=2,n=s
उपस्पृश्य उपस्पृश् pos=vi
ब्रह्मचर्य ब्रह्मचर्य pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
परिचरण परिचरण pos=n,comp=y
गुरु गुरु pos=n,comp=y
शुश्रूषा शुश्रूषा pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
भैक्ष भैक्ष pos=n,comp=y
आदि आदि pos=n,comp=y
सर्व सर्व pos=n,comp=y
निवेदित निवेदय् pos=va,comp=y,f=part
अन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
वचन वचन pos=n,comp=y
निर्देश निर्देश pos=n,comp=y
अनुष्ठान अनुष्ठान pos=n,comp=y
अप्रतिकूलः अप्रतिकूल pos=a,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
प्रसाद प्रसाद pos=n,comp=y
लब्ध लभ् pos=va,comp=y,f=part
स्वाध्याय स्वाध्याय pos=n,comp=y
तत्परः तत्पर pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin