Original

भरद्वाज उवाच ।यदेतच्चातुराश्रम्यं ब्रह्मर्षिविहितं पुरा ।तेषां स्वे स्वे य आचारास्तान्मे वक्तुमिहार्हसि ॥ ७ ॥

Segmented

भरद्वाज उवाच यद् एतत् चातुराश्रम्यम् ब्रह्मर्षि-विहितम् पुरा तेषाम् स्वे स्वे य आचाराः तान् मे वक्तुम् इह अर्हसि

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
चातुराश्रम्यम् चातुराश्रम्य pos=n,g=n,c=1,n=s
ब्रह्मर्षि ब्रह्मर्षि pos=n,comp=y
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
स्वे स्व pos=a,g=m,c=1,n=p
स्वे स्व pos=a,g=m,c=1,n=p
यद् pos=n,g=m,c=1,n=p
आचाराः आचार pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
वक्तुम् वच् pos=vi
इह इह pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat