Original

भरद्वाज उवाच ।किं कस्य धर्मचरणं किं वा धर्मस्य लक्षणम् ।धर्मः कतिविधो वापि तद्भवान्वक्तुमर्हति ॥ ५ ॥

Segmented

भरद्वाज उवाच किम् कस्य धर्म-चरणम् किम् वा धर्मस्य लक्षणम् धर्मः कतिविधो वा अपि तद् भवान् वक्तुम् अर्हति

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
चरणम् चरण pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
वा वा pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
कतिविधो कतिविध pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat